महातिक्तक घृत (चरक चिकित्सा 07)
सप्तच्छदं प्रतिविषां शम्पार्क तिक्तरोहिणीं पाठम्। मुस्तमुशीरं त्रिफला पटोल पिचुमर्द पर्पटकम्॥ धन्वयवासं चंदनमुपकुल्यं पद्मकेन हरिद्वे द्वे। षड्ग्रंथं सविषालाशतावरीं सारिवे चोभे॥ वत्सकबीजं योसं मुरवामृतां किरात्तिक्तं च। कालकं कुर्यानमतिमन्यस्त्याह्न त्रायमाणा च॥ कालकवतुर्भागो जलमष्टगुणं रसोऽमृतफलानाम्। द्विगुणो घृतत्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम् ॥ कुष्ठानि रक्तपित्तप्रबलन्यार्षसि रक्तदाहिनि। विसर्पमम्लपित्तं वातासृक् पाण्डुरोगं च 118 सोलोनास्पमानुन्मादं कामलां ज्वरं कण्डूम्। हृद्रोगग्लमपीडका असृग्दद्रं गण्डमालां च इन्यादेतत् सर्पिः पीतं काले…

Hello world!
Welcome to WordPress. This is your first post. Edit or delete it, then start writing!